Declension table of ?dharmabhīruka

Deva

MasculineSingularDualPlural
Nominativedharmabhīrukaḥ dharmabhīrukau dharmabhīrukāḥ
Vocativedharmabhīruka dharmabhīrukau dharmabhīrukāḥ
Accusativedharmabhīrukam dharmabhīrukau dharmabhīrukān
Instrumentaldharmabhīrukeṇa dharmabhīrukābhyām dharmabhīrukaiḥ dharmabhīrukebhiḥ
Dativedharmabhīrukāya dharmabhīrukābhyām dharmabhīrukebhyaḥ
Ablativedharmabhīrukāt dharmabhīrukābhyām dharmabhīrukebhyaḥ
Genitivedharmabhīrukasya dharmabhīrukayoḥ dharmabhīrukāṇām
Locativedharmabhīruke dharmabhīrukayoḥ dharmabhīrukeṣu

Compound dharmabhīruka -

Adverb -dharmabhīrukam -dharmabhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria