Declension table of ?dharmabhīru

Deva

MasculineSingularDualPlural
Nominativedharmabhīruḥ dharmabhīrū dharmabhīravaḥ
Vocativedharmabhīro dharmabhīrū dharmabhīravaḥ
Accusativedharmabhīrum dharmabhīrū dharmabhīrūn
Instrumentaldharmabhīruṇā dharmabhīrubhyām dharmabhīrubhiḥ
Dativedharmabhīrave dharmabhīrubhyām dharmabhīrubhyaḥ
Ablativedharmabhīroḥ dharmabhīrubhyām dharmabhīrubhyaḥ
Genitivedharmabhīroḥ dharmabhīrvoḥ dharmabhīrūṇām
Locativedharmabhīrau dharmabhīrvoḥ dharmabhīruṣu

Compound dharmabhīru -

Adverb -dharmabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria