Declension table of ?dharmabhagna

Deva

MasculineSingularDualPlural
Nominativedharmabhagnaḥ dharmabhagnau dharmabhagnāḥ
Vocativedharmabhagna dharmabhagnau dharmabhagnāḥ
Accusativedharmabhagnam dharmabhagnau dharmabhagnān
Instrumentaldharmabhagnena dharmabhagnābhyām dharmabhagnaiḥ dharmabhagnebhiḥ
Dativedharmabhagnāya dharmabhagnābhyām dharmabhagnebhyaḥ
Ablativedharmabhagnāt dharmabhagnābhyām dharmabhagnebhyaḥ
Genitivedharmabhagnasya dharmabhagnayoḥ dharmabhagnānām
Locativedharmabhagne dharmabhagnayoḥ dharmabhagneṣu

Compound dharmabhagna -

Adverb -dharmabhagnam -dharmabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria