Declension table of ?dharmabhaginī

Deva

FeminineSingularDualPlural
Nominativedharmabhaginī dharmabhaginyau dharmabhaginyaḥ
Vocativedharmabhagini dharmabhaginyau dharmabhaginyaḥ
Accusativedharmabhaginīm dharmabhaginyau dharmabhaginīḥ
Instrumentaldharmabhaginyā dharmabhaginībhyām dharmabhaginībhiḥ
Dativedharmabhaginyai dharmabhaginībhyām dharmabhaginībhyaḥ
Ablativedharmabhaginyāḥ dharmabhaginībhyām dharmabhaginībhyaḥ
Genitivedharmabhaginyāḥ dharmabhaginyoḥ dharmabhaginīnām
Locativedharmabhaginyām dharmabhaginyoḥ dharmabhaginīṣu

Compound dharmabhagini - dharmabhaginī -

Adverb -dharmabhagini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria