Declension table of ?dharmabhāgin

Deva

NeuterSingularDualPlural
Nominativedharmabhāgi dharmabhāgiṇī dharmabhāgīṇi
Vocativedharmabhāgin dharmabhāgi dharmabhāgiṇī dharmabhāgīṇi
Accusativedharmabhāgi dharmabhāgiṇī dharmabhāgīṇi
Instrumentaldharmabhāgiṇā dharmabhāgibhyām dharmabhāgibhiḥ
Dativedharmabhāgiṇe dharmabhāgibhyām dharmabhāgibhyaḥ
Ablativedharmabhāgiṇaḥ dharmabhāgibhyām dharmabhāgibhyaḥ
Genitivedharmabhāgiṇaḥ dharmabhāgiṇoḥ dharmabhāgiṇām
Locativedharmabhāgiṇi dharmabhāgiṇoḥ dharmabhāgiṣu

Compound dharmabhāgi -

Adverb -dharmabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria