Declension table of ?dharmabhāgiṇī

Deva

FeminineSingularDualPlural
Nominativedharmabhāgiṇī dharmabhāgiṇyau dharmabhāgiṇyaḥ
Vocativedharmabhāgiṇi dharmabhāgiṇyau dharmabhāgiṇyaḥ
Accusativedharmabhāgiṇīm dharmabhāgiṇyau dharmabhāgiṇīḥ
Instrumentaldharmabhāgiṇyā dharmabhāgiṇībhyām dharmabhāgiṇībhiḥ
Dativedharmabhāgiṇyai dharmabhāgiṇībhyām dharmabhāgiṇībhyaḥ
Ablativedharmabhāgiṇyāḥ dharmabhāgiṇībhyām dharmabhāgiṇībhyaḥ
Genitivedharmabhāgiṇyāḥ dharmabhāgiṇyoḥ dharmabhāgiṇīnām
Locativedharmabhāgiṇyām dharmabhāgiṇyoḥ dharmabhāgiṇīṣu

Compound dharmabhāgiṇi - dharmabhāgiṇī -

Adverb -dharmabhāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria