Declension table of ?dharmabhṛta

Deva

MasculineSingularDualPlural
Nominativedharmabhṛtaḥ dharmabhṛtau dharmabhṛtāḥ
Vocativedharmabhṛta dharmabhṛtau dharmabhṛtāḥ
Accusativedharmabhṛtam dharmabhṛtau dharmabhṛtān
Instrumentaldharmabhṛtena dharmabhṛtābhyām dharmabhṛtaiḥ dharmabhṛtebhiḥ
Dativedharmabhṛtāya dharmabhṛtābhyām dharmabhṛtebhyaḥ
Ablativedharmabhṛtāt dharmabhṛtābhyām dharmabhṛtebhyaḥ
Genitivedharmabhṛtasya dharmabhṛtayoḥ dharmabhṛtānām
Locativedharmabhṛte dharmabhṛtayoḥ dharmabhṛteṣu

Compound dharmabhṛta -

Adverb -dharmabhṛtam -dharmabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria