Declension table of ?dharmabala

Deva

MasculineSingularDualPlural
Nominativedharmabalaḥ dharmabalau dharmabalāḥ
Vocativedharmabala dharmabalau dharmabalāḥ
Accusativedharmabalam dharmabalau dharmabalān
Instrumentaldharmabalena dharmabalābhyām dharmabalaiḥ dharmabalebhiḥ
Dativedharmabalāya dharmabalābhyām dharmabalebhyaḥ
Ablativedharmabalāt dharmabalābhyām dharmabalebhyaḥ
Genitivedharmabalasya dharmabalayoḥ dharmabalānām
Locativedharmabale dharmabalayoḥ dharmabaleṣu

Compound dharmabala -

Adverb -dharmabalam -dharmabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria