Declension table of ?dharmāśrita

Deva

NeuterSingularDualPlural
Nominativedharmāśritam dharmāśrite dharmāśritāni
Vocativedharmāśrita dharmāśrite dharmāśritāni
Accusativedharmāśritam dharmāśrite dharmāśritāni
Instrumentaldharmāśritena dharmāśritābhyām dharmāśritaiḥ
Dativedharmāśritāya dharmāśritābhyām dharmāśritebhyaḥ
Ablativedharmāśritāt dharmāśritābhyām dharmāśritebhyaḥ
Genitivedharmāśritasya dharmāśritayoḥ dharmāśritānām
Locativedharmāśrite dharmāśritayoḥ dharmāśriteṣu

Compound dharmāśrita -

Adverb -dharmāśritam -dharmāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria