Declension table of ?dharmāśokadatta

Deva

MasculineSingularDualPlural
Nominativedharmāśokadattaḥ dharmāśokadattau dharmāśokadattāḥ
Vocativedharmāśokadatta dharmāśokadattau dharmāśokadattāḥ
Accusativedharmāśokadattam dharmāśokadattau dharmāśokadattān
Instrumentaldharmāśokadattena dharmāśokadattābhyām dharmāśokadattaiḥ dharmāśokadattebhiḥ
Dativedharmāśokadattāya dharmāśokadattābhyām dharmāśokadattebhyaḥ
Ablativedharmāśokadattāt dharmāśokadattābhyām dharmāśokadattebhyaḥ
Genitivedharmāśokadattasya dharmāśokadattayoḥ dharmāśokadattānām
Locativedharmāśokadatte dharmāśokadattayoḥ dharmāśokadatteṣu

Compound dharmāśokadatta -

Adverb -dharmāśokadattam -dharmāśokadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria