Declension table of ?dharmāśoka

Deva

MasculineSingularDualPlural
Nominativedharmāśokaḥ dharmāśokau dharmāśokāḥ
Vocativedharmāśoka dharmāśokau dharmāśokāḥ
Accusativedharmāśokam dharmāśokau dharmāśokān
Instrumentaldharmāśokena dharmāśokābhyām dharmāśokaiḥ dharmāśokebhiḥ
Dativedharmāśokāya dharmāśokābhyām dharmāśokebhyaḥ
Ablativedharmāśokāt dharmāśokābhyām dharmāśokebhyaḥ
Genitivedharmāśokasya dharmāśokayoḥ dharmāśokānām
Locativedharmāśoke dharmāśokayoḥ dharmāśokeṣu

Compound dharmāśoka -

Adverb -dharmāśokam -dharmāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria