Declension table of ?dharmāyatanika

Deva

NeuterSingularDualPlural
Nominativedharmāyatanikam dharmāyatanike dharmāyatanikāni
Vocativedharmāyatanika dharmāyatanike dharmāyatanikāni
Accusativedharmāyatanikam dharmāyatanike dharmāyatanikāni
Instrumentaldharmāyatanikena dharmāyatanikābhyām dharmāyatanikaiḥ
Dativedharmāyatanikāya dharmāyatanikābhyām dharmāyatanikebhyaḥ
Ablativedharmāyatanikāt dharmāyatanikābhyām dharmāyatanikebhyaḥ
Genitivedharmāyatanikasya dharmāyatanikayoḥ dharmāyatanikānām
Locativedharmāyatanike dharmāyatanikayoḥ dharmāyatanikeṣu

Compound dharmāyatanika -

Adverb -dharmāyatanikam -dharmāyatanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria