Declension table of ?dharmāyatanika

Deva

MasculineSingularDualPlural
Nominativedharmāyatanikaḥ dharmāyatanikau dharmāyatanikāḥ
Vocativedharmāyatanika dharmāyatanikau dharmāyatanikāḥ
Accusativedharmāyatanikam dharmāyatanikau dharmāyatanikān
Instrumentaldharmāyatanikena dharmāyatanikābhyām dharmāyatanikaiḥ dharmāyatanikebhiḥ
Dativedharmāyatanikāya dharmāyatanikābhyām dharmāyatanikebhyaḥ
Ablativedharmāyatanikāt dharmāyatanikābhyām dharmāyatanikebhyaḥ
Genitivedharmāyatanikasya dharmāyatanikayoḥ dharmāyatanikānām
Locativedharmāyatanike dharmāyatanikayoḥ dharmāyatanikeṣu

Compound dharmāyatanika -

Adverb -dharmāyatanikam -dharmāyatanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria