Declension table of ?dharmāyana

Deva

NeuterSingularDualPlural
Nominativedharmāyanam dharmāyane dharmāyanāni
Vocativedharmāyana dharmāyane dharmāyanāni
Accusativedharmāyanam dharmāyane dharmāyanāni
Instrumentaldharmāyanena dharmāyanābhyām dharmāyanaiḥ
Dativedharmāyanāya dharmāyanābhyām dharmāyanebhyaḥ
Ablativedharmāyanāt dharmāyanābhyām dharmāyanebhyaḥ
Genitivedharmāyanasya dharmāyanayoḥ dharmāyanānām
Locativedharmāyane dharmāyanayoḥ dharmāyaneṣu

Compound dharmāyana -

Adverb -dharmāyanam -dharmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria