Declension table of ?dharmāvāpti

Deva

FeminineSingularDualPlural
Nominativedharmāvāptiḥ dharmāvāptī dharmāvāptayaḥ
Vocativedharmāvāpte dharmāvāptī dharmāvāptayaḥ
Accusativedharmāvāptim dharmāvāptī dharmāvāptīḥ
Instrumentaldharmāvāptyā dharmāvāptibhyām dharmāvāptibhiḥ
Dativedharmāvāptyai dharmāvāptaye dharmāvāptibhyām dharmāvāptibhyaḥ
Ablativedharmāvāptyāḥ dharmāvāpteḥ dharmāvāptibhyām dharmāvāptibhyaḥ
Genitivedharmāvāptyāḥ dharmāvāpteḥ dharmāvāptyoḥ dharmāvāptīnām
Locativedharmāvāptyām dharmāvāptau dharmāvāptyoḥ dharmāvāptiṣu

Compound dharmāvāpti -

Adverb -dharmāvāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria