Declension table of ?dharmātmatā

Deva

FeminineSingularDualPlural
Nominativedharmātmatā dharmātmate dharmātmatāḥ
Vocativedharmātmate dharmātmate dharmātmatāḥ
Accusativedharmātmatām dharmātmate dharmātmatāḥ
Instrumentaldharmātmatayā dharmātmatābhyām dharmātmatābhiḥ
Dativedharmātmatāyai dharmātmatābhyām dharmātmatābhyaḥ
Ablativedharmātmatāyāḥ dharmātmatābhyām dharmātmatābhyaḥ
Genitivedharmātmatāyāḥ dharmātmatayoḥ dharmātmatānām
Locativedharmātmatāyām dharmātmatayoḥ dharmātmatāsu

Adverb -dharmātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria