Declension table of dharmātman

Deva

NeuterSingularDualPlural
Nominativedharmātma dharmātmanī dharmātmāni
Vocativedharmātman dharmātma dharmātmanī dharmātmāni
Accusativedharmātma dharmātmanī dharmātmāni
Instrumentaldharmātmanā dharmātmabhyām dharmātmabhiḥ
Dativedharmātmane dharmātmabhyām dharmātmabhyaḥ
Ablativedharmātmanaḥ dharmātmabhyām dharmātmabhyaḥ
Genitivedharmātmanaḥ dharmātmanoḥ dharmātmanām
Locativedharmātmani dharmātmanoḥ dharmātmasu

Compound dharmātma -

Adverb -dharmātma -dharmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria