Declension table of ?dharmātmaja

Deva

MasculineSingularDualPlural
Nominativedharmātmajaḥ dharmātmajau dharmātmajāḥ
Vocativedharmātmaja dharmātmajau dharmātmajāḥ
Accusativedharmātmajam dharmātmajau dharmātmajān
Instrumentaldharmātmajena dharmātmajābhyām dharmātmajaiḥ dharmātmajebhiḥ
Dativedharmātmajāya dharmātmajābhyām dharmātmajebhyaḥ
Ablativedharmātmajāt dharmātmajābhyām dharmātmajebhyaḥ
Genitivedharmātmajasya dharmātmajayoḥ dharmātmajānām
Locativedharmātmaje dharmātmajayoḥ dharmātmajeṣu

Compound dharmātmaja -

Adverb -dharmātmajam -dharmātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria