Declension table of ?dharmāsanagatā

Deva

FeminineSingularDualPlural
Nominativedharmāsanagatā dharmāsanagate dharmāsanagatāḥ
Vocativedharmāsanagate dharmāsanagate dharmāsanagatāḥ
Accusativedharmāsanagatām dharmāsanagate dharmāsanagatāḥ
Instrumentaldharmāsanagatayā dharmāsanagatābhyām dharmāsanagatābhiḥ
Dativedharmāsanagatāyai dharmāsanagatābhyām dharmāsanagatābhyaḥ
Ablativedharmāsanagatāyāḥ dharmāsanagatābhyām dharmāsanagatābhyaḥ
Genitivedharmāsanagatāyāḥ dharmāsanagatayoḥ dharmāsanagatānām
Locativedharmāsanagatāyām dharmāsanagatayoḥ dharmāsanagatāsu

Adverb -dharmāsanagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria