Declension table of ?dharmāsanagata

Deva

NeuterSingularDualPlural
Nominativedharmāsanagatam dharmāsanagate dharmāsanagatāni
Vocativedharmāsanagata dharmāsanagate dharmāsanagatāni
Accusativedharmāsanagatam dharmāsanagate dharmāsanagatāni
Instrumentaldharmāsanagatena dharmāsanagatābhyām dharmāsanagataiḥ
Dativedharmāsanagatāya dharmāsanagatābhyām dharmāsanagatebhyaḥ
Ablativedharmāsanagatāt dharmāsanagatābhyām dharmāsanagatebhyaḥ
Genitivedharmāsanagatasya dharmāsanagatayoḥ dharmāsanagatānām
Locativedharmāsanagate dharmāsanagatayoḥ dharmāsanagateṣu

Compound dharmāsanagata -

Adverb -dharmāsanagatam -dharmāsanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria