Declension table of ?dharmāsanagata

Deva

MasculineSingularDualPlural
Nominativedharmāsanagataḥ dharmāsanagatau dharmāsanagatāḥ
Vocativedharmāsanagata dharmāsanagatau dharmāsanagatāḥ
Accusativedharmāsanagatam dharmāsanagatau dharmāsanagatān
Instrumentaldharmāsanagatena dharmāsanagatābhyām dharmāsanagataiḥ dharmāsanagatebhiḥ
Dativedharmāsanagatāya dharmāsanagatābhyām dharmāsanagatebhyaḥ
Ablativedharmāsanagatāt dharmāsanagatābhyām dharmāsanagatebhyaḥ
Genitivedharmāsanagatasya dharmāsanagatayoḥ dharmāsanagatānām
Locativedharmāsanagate dharmāsanagatayoḥ dharmāsanagateṣu

Compound dharmāsanagata -

Adverb -dharmāsanagatam -dharmāsanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria