Declension table of dharmāsana

Deva

NeuterSingularDualPlural
Nominativedharmāsanam dharmāsane dharmāsanāni
Vocativedharmāsana dharmāsane dharmāsanāni
Accusativedharmāsanam dharmāsane dharmāsanāni
Instrumentaldharmāsanena dharmāsanābhyām dharmāsanaiḥ
Dativedharmāsanāya dharmāsanābhyām dharmāsanebhyaḥ
Ablativedharmāsanāt dharmāsanābhyām dharmāsanebhyaḥ
Genitivedharmāsanasya dharmāsanayoḥ dharmāsanānām
Locativedharmāsane dharmāsanayoḥ dharmāsaneṣu

Compound dharmāsana -

Adverb -dharmāsanam -dharmāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria