Declension table of ?dharmārthikā

Deva

FeminineSingularDualPlural
Nominativedharmārthikā dharmārthike dharmārthikāḥ
Vocativedharmārthike dharmārthike dharmārthikāḥ
Accusativedharmārthikām dharmārthike dharmārthikāḥ
Instrumentaldharmārthikayā dharmārthikābhyām dharmārthikābhiḥ
Dativedharmārthikāyai dharmārthikābhyām dharmārthikābhyaḥ
Ablativedharmārthikāyāḥ dharmārthikābhyām dharmārthikābhyaḥ
Genitivedharmārthikāyāḥ dharmārthikayoḥ dharmārthikānām
Locativedharmārthikāyām dharmārthikayoḥ dharmārthikāsu

Adverb -dharmārthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria