Declension table of ?dharmārthika

Deva

NeuterSingularDualPlural
Nominativedharmārthikam dharmārthike dharmārthikāni
Vocativedharmārthika dharmārthike dharmārthikāni
Accusativedharmārthikam dharmārthike dharmārthikāni
Instrumentaldharmārthikena dharmārthikābhyām dharmārthikaiḥ
Dativedharmārthikāya dharmārthikābhyām dharmārthikebhyaḥ
Ablativedharmārthikāt dharmārthikābhyām dharmārthikebhyaḥ
Genitivedharmārthikasya dharmārthikayoḥ dharmārthikānām
Locativedharmārthike dharmārthikayoḥ dharmārthikeṣu

Compound dharmārthika -

Adverb -dharmārthikam -dharmārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria