Declension table of ?dharmārthika

Deva

MasculineSingularDualPlural
Nominativedharmārthikaḥ dharmārthikau dharmārthikāḥ
Vocativedharmārthika dharmārthikau dharmārthikāḥ
Accusativedharmārthikam dharmārthikau dharmārthikān
Instrumentaldharmārthikena dharmārthikābhyām dharmārthikaiḥ dharmārthikebhiḥ
Dativedharmārthikāya dharmārthikābhyām dharmārthikebhyaḥ
Ablativedharmārthikāt dharmārthikābhyām dharmārthikebhyaḥ
Genitivedharmārthikasya dharmārthikayoḥ dharmārthikānām
Locativedharmārthike dharmārthikayoḥ dharmārthikeṣu

Compound dharmārthika -

Adverb -dharmārthikam -dharmārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria