Declension table of ?dharmārthīyā

Deva

FeminineSingularDualPlural
Nominativedharmārthīyā dharmārthīye dharmārthīyāḥ
Vocativedharmārthīye dharmārthīye dharmārthīyāḥ
Accusativedharmārthīyām dharmārthīye dharmārthīyāḥ
Instrumentaldharmārthīyayā dharmārthīyābhyām dharmārthīyābhiḥ
Dativedharmārthīyāyai dharmārthīyābhyām dharmārthīyābhyaḥ
Ablativedharmārthīyāyāḥ dharmārthīyābhyām dharmārthīyābhyaḥ
Genitivedharmārthīyāyāḥ dharmārthīyayoḥ dharmārthīyānām
Locativedharmārthīyāyām dharmārthīyayoḥ dharmārthīyāsu

Adverb -dharmārthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria