Declension table of ?dharmārthayuktā

Deva

FeminineSingularDualPlural
Nominativedharmārthayuktā dharmārthayukte dharmārthayuktāḥ
Vocativedharmārthayukte dharmārthayukte dharmārthayuktāḥ
Accusativedharmārthayuktām dharmārthayukte dharmārthayuktāḥ
Instrumentaldharmārthayuktayā dharmārthayuktābhyām dharmārthayuktābhiḥ
Dativedharmārthayuktāyai dharmārthayuktābhyām dharmārthayuktābhyaḥ
Ablativedharmārthayuktāyāḥ dharmārthayuktābhyām dharmārthayuktābhyaḥ
Genitivedharmārthayuktāyāḥ dharmārthayuktayoḥ dharmārthayuktānām
Locativedharmārthayuktāyām dharmārthayuktayoḥ dharmārthayuktāsu

Adverb -dharmārthayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria