Declension table of ?dharmārthayukta

Deva

NeuterSingularDualPlural
Nominativedharmārthayuktam dharmārthayukte dharmārthayuktāni
Vocativedharmārthayukta dharmārthayukte dharmārthayuktāni
Accusativedharmārthayuktam dharmārthayukte dharmārthayuktāni
Instrumentaldharmārthayuktena dharmārthayuktābhyām dharmārthayuktaiḥ
Dativedharmārthayuktāya dharmārthayuktābhyām dharmārthayuktebhyaḥ
Ablativedharmārthayuktāt dharmārthayuktābhyām dharmārthayuktebhyaḥ
Genitivedharmārthayuktasya dharmārthayuktayoḥ dharmārthayuktānām
Locativedharmārthayukte dharmārthayuktayoḥ dharmārthayukteṣu

Compound dharmārthayukta -

Adverb -dharmārthayuktam -dharmārthayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria