Declension table of ?dharmārthapratibaddhatā

Deva

FeminineSingularDualPlural
Nominativedharmārthapratibaddhatā dharmārthapratibaddhate dharmārthapratibaddhatāḥ
Vocativedharmārthapratibaddhate dharmārthapratibaddhate dharmārthapratibaddhatāḥ
Accusativedharmārthapratibaddhatām dharmārthapratibaddhate dharmārthapratibaddhatāḥ
Instrumentaldharmārthapratibaddhatayā dharmārthapratibaddhatābhyām dharmārthapratibaddhatābhiḥ
Dativedharmārthapratibaddhatāyai dharmārthapratibaddhatābhyām dharmārthapratibaddhatābhyaḥ
Ablativedharmārthapratibaddhatāyāḥ dharmārthapratibaddhatābhyām dharmārthapratibaddhatābhyaḥ
Genitivedharmārthapratibaddhatāyāḥ dharmārthapratibaddhatayoḥ dharmārthapratibaddhatānām
Locativedharmārthapratibaddhatāyām dharmārthapratibaddhatayoḥ dharmārthapratibaddhatāsu

Adverb -dharmārthapratibaddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria