Declension table of dharmārthakāmamokṣa

Deva

MasculineSingularDualPlural
Nominativedharmārthakāmamokṣaḥ dharmārthakāmamokṣau dharmārthakāmamokṣāḥ
Vocativedharmārthakāmamokṣa dharmārthakāmamokṣau dharmārthakāmamokṣāḥ
Accusativedharmārthakāmamokṣam dharmārthakāmamokṣau dharmārthakāmamokṣān
Instrumentaldharmārthakāmamokṣeṇa dharmārthakāmamokṣābhyām dharmārthakāmamokṣaiḥ dharmārthakāmamokṣebhiḥ
Dativedharmārthakāmamokṣāya dharmārthakāmamokṣābhyām dharmārthakāmamokṣebhyaḥ
Ablativedharmārthakāmamokṣāt dharmārthakāmamokṣābhyām dharmārthakāmamokṣebhyaḥ
Genitivedharmārthakāmamokṣasya dharmārthakāmamokṣayoḥ dharmārthakāmamokṣāṇām
Locativedharmārthakāmamokṣe dharmārthakāmamokṣayoḥ dharmārthakāmamokṣeṣu

Compound dharmārthakāmamokṣa -

Adverb -dharmārthakāmamokṣam -dharmārthakāmamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria