Declension table of ?dharmārthadarśin

Deva

NeuterSingularDualPlural
Nominativedharmārthadarśi dharmārthadarśinī dharmārthadarśīni
Vocativedharmārthadarśin dharmārthadarśi dharmārthadarśinī dharmārthadarśīni
Accusativedharmārthadarśi dharmārthadarśinī dharmārthadarśīni
Instrumentaldharmārthadarśinā dharmārthadarśibhyām dharmārthadarśibhiḥ
Dativedharmārthadarśine dharmārthadarśibhyām dharmārthadarśibhyaḥ
Ablativedharmārthadarśinaḥ dharmārthadarśibhyām dharmārthadarśibhyaḥ
Genitivedharmārthadarśinaḥ dharmārthadarśinoḥ dharmārthadarśinām
Locativedharmārthadarśini dharmārthadarśinoḥ dharmārthadarśiṣu

Compound dharmārthadarśi -

Adverb -dharmārthadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria