Declension table of ?dharmāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativedharmāraṇyamāhātmyam dharmāraṇyamāhātmye dharmāraṇyamāhātmyāni
Vocativedharmāraṇyamāhātmya dharmāraṇyamāhātmye dharmāraṇyamāhātmyāni
Accusativedharmāraṇyamāhātmyam dharmāraṇyamāhātmye dharmāraṇyamāhātmyāni
Instrumentaldharmāraṇyamāhātmyena dharmāraṇyamāhātmyābhyām dharmāraṇyamāhātmyaiḥ
Dativedharmāraṇyamāhātmyāya dharmāraṇyamāhātmyābhyām dharmāraṇyamāhātmyebhyaḥ
Ablativedharmāraṇyamāhātmyāt dharmāraṇyamāhātmyābhyām dharmāraṇyamāhātmyebhyaḥ
Genitivedharmāraṇyamāhātmyasya dharmāraṇyamāhātmyayoḥ dharmāraṇyamāhātmyānām
Locativedharmāraṇyamāhātmye dharmāraṇyamāhātmyayoḥ dharmāraṇyamāhātmyeṣu

Compound dharmāraṇyamāhātmya -

Adverb -dharmāraṇyamāhātmyam -dharmāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria