Declension table of dharmāraṇya

Deva

NeuterSingularDualPlural
Nominativedharmāraṇyam dharmāraṇye dharmāraṇyāni
Vocativedharmāraṇya dharmāraṇye dharmāraṇyāni
Accusativedharmāraṇyam dharmāraṇye dharmāraṇyāni
Instrumentaldharmāraṇyena dharmāraṇyābhyām dharmāraṇyaiḥ
Dativedharmāraṇyāya dharmāraṇyābhyām dharmāraṇyebhyaḥ
Ablativedharmāraṇyāt dharmāraṇyābhyām dharmāraṇyebhyaḥ
Genitivedharmāraṇyasya dharmāraṇyayoḥ dharmāraṇyānām
Locativedharmāraṇye dharmāraṇyayoḥ dharmāraṇyeṣu

Compound dharmāraṇya -

Adverb -dharmāraṇyam -dharmāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria