Declension table of ?dharmāpetā

Deva

FeminineSingularDualPlural
Nominativedharmāpetā dharmāpete dharmāpetāḥ
Vocativedharmāpete dharmāpete dharmāpetāḥ
Accusativedharmāpetām dharmāpete dharmāpetāḥ
Instrumentaldharmāpetayā dharmāpetābhyām dharmāpetābhiḥ
Dativedharmāpetāyai dharmāpetābhyām dharmāpetābhyaḥ
Ablativedharmāpetāyāḥ dharmāpetābhyām dharmāpetābhyaḥ
Genitivedharmāpetāyāḥ dharmāpetayoḥ dharmāpetānām
Locativedharmāpetāyām dharmāpetayoḥ dharmāpetāsu

Adverb -dharmāpetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria