Declension table of ?dharmāpeta

Deva

NeuterSingularDualPlural
Nominativedharmāpetam dharmāpete dharmāpetāni
Vocativedharmāpeta dharmāpete dharmāpetāni
Accusativedharmāpetam dharmāpete dharmāpetāni
Instrumentaldharmāpetena dharmāpetābhyām dharmāpetaiḥ
Dativedharmāpetāya dharmāpetābhyām dharmāpetebhyaḥ
Ablativedharmāpetāt dharmāpetābhyām dharmāpetebhyaḥ
Genitivedharmāpetasya dharmāpetayoḥ dharmāpetānām
Locativedharmāpete dharmāpetayoḥ dharmāpeteṣu

Compound dharmāpeta -

Adverb -dharmāpetam -dharmāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria