Declension table of ?dharmāpeta

Deva

MasculineSingularDualPlural
Nominativedharmāpetaḥ dharmāpetau dharmāpetāḥ
Vocativedharmāpeta dharmāpetau dharmāpetāḥ
Accusativedharmāpetam dharmāpetau dharmāpetān
Instrumentaldharmāpetena dharmāpetābhyām dharmāpetaiḥ dharmāpetebhiḥ
Dativedharmāpetāya dharmāpetābhyām dharmāpetebhyaḥ
Ablativedharmāpetāt dharmāpetābhyām dharmāpetebhyaḥ
Genitivedharmāpetasya dharmāpetayoḥ dharmāpetānām
Locativedharmāpete dharmāpetayoḥ dharmāpeteṣu

Compound dharmāpeta -

Adverb -dharmāpetam -dharmāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria