Declension table of ?dharmānusmṛtyupasthāna

Deva

NeuterSingularDualPlural
Nominativedharmānusmṛtyupasthānam dharmānusmṛtyupasthāne dharmānusmṛtyupasthānāni
Vocativedharmānusmṛtyupasthāna dharmānusmṛtyupasthāne dharmānusmṛtyupasthānāni
Accusativedharmānusmṛtyupasthānam dharmānusmṛtyupasthāne dharmānusmṛtyupasthānāni
Instrumentaldharmānusmṛtyupasthānena dharmānusmṛtyupasthānābhyām dharmānusmṛtyupasthānaiḥ
Dativedharmānusmṛtyupasthānāya dharmānusmṛtyupasthānābhyām dharmānusmṛtyupasthānebhyaḥ
Ablativedharmānusmṛtyupasthānāt dharmānusmṛtyupasthānābhyām dharmānusmṛtyupasthānebhyaḥ
Genitivedharmānusmṛtyupasthānasya dharmānusmṛtyupasthānayoḥ dharmānusmṛtyupasthānānām
Locativedharmānusmṛtyupasthāne dharmānusmṛtyupasthānayoḥ dharmānusmṛtyupasthāneṣu

Compound dharmānusmṛtyupasthāna -

Adverb -dharmānusmṛtyupasthānam -dharmānusmṛtyupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria