Declension table of ?dharmānusmṛti

Deva

FeminineSingularDualPlural
Nominativedharmānusmṛtiḥ dharmānusmṛtī dharmānusmṛtayaḥ
Vocativedharmānusmṛte dharmānusmṛtī dharmānusmṛtayaḥ
Accusativedharmānusmṛtim dharmānusmṛtī dharmānusmṛtīḥ
Instrumentaldharmānusmṛtyā dharmānusmṛtibhyām dharmānusmṛtibhiḥ
Dativedharmānusmṛtyai dharmānusmṛtaye dharmānusmṛtibhyām dharmānusmṛtibhyaḥ
Ablativedharmānusmṛtyāḥ dharmānusmṛteḥ dharmānusmṛtibhyām dharmānusmṛtibhyaḥ
Genitivedharmānusmṛtyāḥ dharmānusmṛteḥ dharmānusmṛtyoḥ dharmānusmṛtīnām
Locativedharmānusmṛtyām dharmānusmṛtau dharmānusmṛtyoḥ dharmānusmṛtiṣu

Compound dharmānusmṛti -

Adverb -dharmānusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria