Declension table of dharmānusāra

Deva

MasculineSingularDualPlural
Nominativedharmānusāraḥ dharmānusārau dharmānusārāḥ
Vocativedharmānusāra dharmānusārau dharmānusārāḥ
Accusativedharmānusāram dharmānusārau dharmānusārān
Instrumentaldharmānusāreṇa dharmānusārābhyām dharmānusāraiḥ dharmānusārebhiḥ
Dativedharmānusārāya dharmānusārābhyām dharmānusārebhyaḥ
Ablativedharmānusārāt dharmānusārābhyām dharmānusārebhyaḥ
Genitivedharmānusārasya dharmānusārayoḥ dharmānusārāṇām
Locativedharmānusāre dharmānusārayoḥ dharmānusāreṣu

Compound dharmānusāra -

Adverb -dharmānusāram -dharmānusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria