Declension table of ?dharmānukāṅkṣin

Deva

NeuterSingularDualPlural
Nominativedharmānukāṅkṣi dharmānukāṅkṣiṇī dharmānukāṅkṣīṇi
Vocativedharmānukāṅkṣin dharmānukāṅkṣi dharmānukāṅkṣiṇī dharmānukāṅkṣīṇi
Accusativedharmānukāṅkṣi dharmānukāṅkṣiṇī dharmānukāṅkṣīṇi
Instrumentaldharmānukāṅkṣiṇā dharmānukāṅkṣibhyām dharmānukāṅkṣibhiḥ
Dativedharmānukāṅkṣiṇe dharmānukāṅkṣibhyām dharmānukāṅkṣibhyaḥ
Ablativedharmānukāṅkṣiṇaḥ dharmānukāṅkṣibhyām dharmānukāṅkṣibhyaḥ
Genitivedharmānukāṅkṣiṇaḥ dharmānukāṅkṣiṇoḥ dharmānukāṅkṣiṇām
Locativedharmānukāṅkṣiṇi dharmānukāṅkṣiṇoḥ dharmānukāṅkṣiṣu

Compound dharmānukāṅkṣi -

Adverb -dharmānukāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria