Declension table of ?dharmānukāṅkṣin

Deva

MasculineSingularDualPlural
Nominativedharmānukāṅkṣī dharmānukāṅkṣiṇau dharmānukāṅkṣiṇaḥ
Vocativedharmānukāṅkṣin dharmānukāṅkṣiṇau dharmānukāṅkṣiṇaḥ
Accusativedharmānukāṅkṣiṇam dharmānukāṅkṣiṇau dharmānukāṅkṣiṇaḥ
Instrumentaldharmānukāṅkṣiṇā dharmānukāṅkṣibhyām dharmānukāṅkṣibhiḥ
Dativedharmānukāṅkṣiṇe dharmānukāṅkṣibhyām dharmānukāṅkṣibhyaḥ
Ablativedharmānukāṅkṣiṇaḥ dharmānukāṅkṣibhyām dharmānukāṅkṣibhyaḥ
Genitivedharmānukāṅkṣiṇaḥ dharmānukāṅkṣiṇoḥ dharmānukāṅkṣiṇām
Locativedharmānukāṅkṣiṇi dharmānukāṅkṣiṇoḥ dharmānukāṅkṣiṣu

Compound dharmānukāṅkṣi -

Adverb -dharmānukāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria