Declension table of ?dharmānukāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativedharmānukāṅkṣiṇī dharmānukāṅkṣiṇyau dharmānukāṅkṣiṇyaḥ
Vocativedharmānukāṅkṣiṇi dharmānukāṅkṣiṇyau dharmānukāṅkṣiṇyaḥ
Accusativedharmānukāṅkṣiṇīm dharmānukāṅkṣiṇyau dharmānukāṅkṣiṇīḥ
Instrumentaldharmānukāṅkṣiṇyā dharmānukāṅkṣiṇībhyām dharmānukāṅkṣiṇībhiḥ
Dativedharmānukāṅkṣiṇyai dharmānukāṅkṣiṇībhyām dharmānukāṅkṣiṇībhyaḥ
Ablativedharmānukāṅkṣiṇyāḥ dharmānukāṅkṣiṇībhyām dharmānukāṅkṣiṇībhyaḥ
Genitivedharmānukāṅkṣiṇyāḥ dharmānukāṅkṣiṇyoḥ dharmānukāṅkṣiṇīnām
Locativedharmānukāṅkṣiṇyām dharmānukāṅkṣiṇyoḥ dharmānukāṅkṣiṇīṣu

Compound dharmānukāṅkṣiṇi - dharmānukāṅkṣiṇī -

Adverb -dharmānukāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria