Declension table of ?dharmānuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativedharmānuṣṭhānam dharmānuṣṭhāne dharmānuṣṭhānāni
Vocativedharmānuṣṭhāna dharmānuṣṭhāne dharmānuṣṭhānāni
Accusativedharmānuṣṭhānam dharmānuṣṭhāne dharmānuṣṭhānāni
Instrumentaldharmānuṣṭhānena dharmānuṣṭhānābhyām dharmānuṣṭhānaiḥ
Dativedharmānuṣṭhānāya dharmānuṣṭhānābhyām dharmānuṣṭhānebhyaḥ
Ablativedharmānuṣṭhānāt dharmānuṣṭhānābhyām dharmānuṣṭhānebhyaḥ
Genitivedharmānuṣṭhānasya dharmānuṣṭhānayoḥ dharmānuṣṭhānānām
Locativedharmānuṣṭhāne dharmānuṣṭhānayoḥ dharmānuṣṭhāneṣu

Compound dharmānuṣṭhāna -

Adverb -dharmānuṣṭhānam -dharmānuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria