Declension table of ?dharmāndhu

Deva

MasculineSingularDualPlural
Nominativedharmāndhuḥ dharmāndhū dharmāndhavaḥ
Vocativedharmāndho dharmāndhū dharmāndhavaḥ
Accusativedharmāndhum dharmāndhū dharmāndhūn
Instrumentaldharmāndhunā dharmāndhubhyām dharmāndhubhiḥ
Dativedharmāndhave dharmāndhubhyām dharmāndhubhyaḥ
Ablativedharmāndhoḥ dharmāndhubhyām dharmāndhubhyaḥ
Genitivedharmāndhoḥ dharmāndhvoḥ dharmāndhūnām
Locativedharmāndhau dharmāndhvoḥ dharmāndhuṣu

Compound dharmāndhu -

Adverb -dharmāndhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria