Declension table of ?dharmāmṛta

Deva

NeuterSingularDualPlural
Nominativedharmāmṛtam dharmāmṛte dharmāmṛtāni
Vocativedharmāmṛta dharmāmṛte dharmāmṛtāni
Accusativedharmāmṛtam dharmāmṛte dharmāmṛtāni
Instrumentaldharmāmṛtena dharmāmṛtābhyām dharmāmṛtaiḥ
Dativedharmāmṛtāya dharmāmṛtābhyām dharmāmṛtebhyaḥ
Ablativedharmāmṛtāt dharmāmṛtābhyām dharmāmṛtebhyaḥ
Genitivedharmāmṛtasya dharmāmṛtayoḥ dharmāmṛtānām
Locativedharmāmṛte dharmāmṛtayoḥ dharmāmṛteṣu

Compound dharmāmṛta -

Adverb -dharmāmṛtam -dharmāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria