Declension table of ?dharmālīka

Deva

NeuterSingularDualPlural
Nominativedharmālīkam dharmālīke dharmālīkāni
Vocativedharmālīka dharmālīke dharmālīkāni
Accusativedharmālīkam dharmālīke dharmālīkāni
Instrumentaldharmālīkena dharmālīkābhyām dharmālīkaiḥ
Dativedharmālīkāya dharmālīkābhyām dharmālīkebhyaḥ
Ablativedharmālīkāt dharmālīkābhyām dharmālīkebhyaḥ
Genitivedharmālīkasya dharmālīkayoḥ dharmālīkānām
Locativedharmālīke dharmālīkayoḥ dharmālīkeṣu

Compound dharmālīka -

Adverb -dharmālīkam -dharmālīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria