Declension table of ?dharmākara

Deva

MasculineSingularDualPlural
Nominativedharmākaraḥ dharmākarau dharmākarāḥ
Vocativedharmākara dharmākarau dharmākarāḥ
Accusativedharmākaram dharmākarau dharmākarān
Instrumentaldharmākareṇa dharmākarābhyām dharmākaraiḥ dharmākarebhiḥ
Dativedharmākarāya dharmākarābhyām dharmākarebhyaḥ
Ablativedharmākarāt dharmākarābhyām dharmākarebhyaḥ
Genitivedharmākarasya dharmākarayoḥ dharmākarāṇām
Locativedharmākare dharmākarayoḥ dharmākareṣu

Compound dharmākara -

Adverb -dharmākaram -dharmākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria