Declension table of ?dharmākṣara

Deva

NeuterSingularDualPlural
Nominativedharmākṣaram dharmākṣare dharmākṣarāṇi
Vocativedharmākṣara dharmākṣare dharmākṣarāṇi
Accusativedharmākṣaram dharmākṣare dharmākṣarāṇi
Instrumentaldharmākṣareṇa dharmākṣarābhyām dharmākṣaraiḥ
Dativedharmākṣarāya dharmākṣarābhyām dharmākṣarebhyaḥ
Ablativedharmākṣarāt dharmākṣarābhyām dharmākṣarebhyaḥ
Genitivedharmākṣarasya dharmākṣarayoḥ dharmākṣarāṇām
Locativedharmākṣare dharmākṣarayoḥ dharmākṣareṣu

Compound dharmākṣara -

Adverb -dharmākṣaram -dharmākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria