Declension table of ?dharmāhṛtā

Deva

FeminineSingularDualPlural
Nominativedharmāhṛtā dharmāhṛte dharmāhṛtāḥ
Vocativedharmāhṛte dharmāhṛte dharmāhṛtāḥ
Accusativedharmāhṛtām dharmāhṛte dharmāhṛtāḥ
Instrumentaldharmāhṛtayā dharmāhṛtābhyām dharmāhṛtābhiḥ
Dativedharmāhṛtāyai dharmāhṛtābhyām dharmāhṛtābhyaḥ
Ablativedharmāhṛtāyāḥ dharmāhṛtābhyām dharmāhṛtābhyaḥ
Genitivedharmāhṛtāyāḥ dharmāhṛtayoḥ dharmāhṛtānām
Locativedharmāhṛtāyām dharmāhṛtayoḥ dharmāhṛtāsu

Adverb -dharmāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria