Declension table of ?dharmāhṛta

Deva

MasculineSingularDualPlural
Nominativedharmāhṛtaḥ dharmāhṛtau dharmāhṛtāḥ
Vocativedharmāhṛta dharmāhṛtau dharmāhṛtāḥ
Accusativedharmāhṛtam dharmāhṛtau dharmāhṛtān
Instrumentaldharmāhṛtena dharmāhṛtābhyām dharmāhṛtaiḥ dharmāhṛtebhiḥ
Dativedharmāhṛtāya dharmāhṛtābhyām dharmāhṛtebhyaḥ
Ablativedharmāhṛtāt dharmāhṛtābhyām dharmāhṛtebhyaḥ
Genitivedharmāhṛtasya dharmāhṛtayoḥ dharmāhṛtānām
Locativedharmāhṛte dharmāhṛtayoḥ dharmāhṛteṣu

Compound dharmāhṛta -

Adverb -dharmāhṛtam -dharmāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria